This website system deploys the following keys to denote special occasions, which are useful to identify characters and specialties. For Search functionality, onscreen keyboard provides the symbols, including the Samaveda Swaras.

अस्मिन प्र्काशन ेप्रयक्तु ास्मन स्मिह्नास्मन

    • आदौ अष्टक - प्रपाठक सख्यं ा (यथा - प्रथमाष्टकेप्रथम प्रपाठकः,)
    • ततः प्राजापत्यास्मद काण्ड स्मिधानेस्मिस्मनयोग प्रकारणे तत्तत्काण्डस्य स्मनदश े ः, काण्डस्थं प्रकरण, ं मन्त्र ब्राह्मण स्मनदश े पस्मूिक ि ा प्रकरणगत अनिुाक सख्यं ा ि स्मनस्मदश् ि यत।े (यथा - सौ।का।1। आध्वयि ि मन्त्राः 4 (एको निुाकः 1)
    • प्रा।का। प्राजापत्यं काण्ड, ं सौ।का। सौम्यकाण्ड, ं आ।का। आग्नये काण्डं, ि।ै का। िश्व ै दिें काण्डम।्
    • िदेः - स्तरः1, शाखा - स्तरः 2, ग्रन्थः - स्तरः 3

अष्टक/ काण्ड प्रारम्भः (स्तरः 4)
अध्याय/ प्रपाठक प्रारम्भः (स्तरः 5)

सूक्त/ अनुवाक प्रारम्भः (स्तरः 6)
वर्गः/ पञ्चाशत्/ दशतिः (स्तरः 7)
मन्त्र वाक्य समूहः (स्तरः 8)
¤
वाक्य समूहः ब्राह्मण (स्तरः 8)
परिशिष्टम्
मन्त्रप्रतीकः
गणान्तः (ऋग्वेदे)
वाक्यावसानः,।। (ऋक्/ यजुः/ साम मन्त्र) वाक्यसमूहावसानः
मन्द्रस्थायिना वक्तव्यम् अथवा इतः प्राक् पाठं नावसादयेत्।
वाक्यावसानयुक्तम् पञ्चाशदवसानम्।
साम्प्रदायिकं पाक्षिकं द्राविडसम्प्रदायस्य वर्णसँयुतत्वम् (तस्मिन्  वयम्,तस्मिन्वयम्),
अनुषङ्गः,
अकार प्रश्लेषः
a.
आकार प्रश्लेषः
f.
उपध्मानीय/जिह्वामूलीये
b.
अनुदात्तः
स्वरितः
अध्यर्ध स्वरितः
दीर्घ स्वरितः
सानुनासिक गकारविशिष्ट अनुस्वार आगमः (गणपति हवामहे)
निरनुनासिक गकारविशिष्ट अनुस्वार आगमः (या स्वस्तिमग्निः)
सानुनासिक गकार द्वित्वविशिष्ट अनुसारागमः (सश्रवा ह सौवर्चनसः)
सानुनासिक यकार/वकार/ लकार विशिष्टः (अर्धानुस्वारः) (यँ वयम्, त्यम्बकँ यजामह
अनुस्वारः
विसर्जनीय प्रकृति भावः,यथा घनाघनः क्षोभणः
जात्य स्वरितः,क्व । कन्या।
तैरोव्यञ्जनः, नमः।
तिरोविरामः,विष्कभिते।
प्रश्लिष्ट स्वरितः, सून्नीयम्।
पादवृत्तः, कईम्।
द्विमात्रादि कालोच्चारण संकेतः ‘2’, ‘1’, ‘4’
क्लिष्टा दशतिः
--अनुषङ्गः, मन्त्रारम्भे -- चिह्नं आदौ वक्तव्यमनुषङ्गं सूचयति। मन्त्रावसाने वर्तमानं -- चिह्नं मन्त्रान्ते वक्तव्यमनुषङ्गं बोधयति। तथा च अनुषङ्ग भागं सूचयति।
उच्चारणे धारणे वा विशिष्टं स्थलम्, अयावाद्यादेश स्थलम्
मन्त्रविशेषाः
ग़ विसर्गः विसर्जनीयः (सन्धिषु असन्देहाय)
अधो निर्दिष्ट स्थले (फुट् नोट्) द्राविड सम्प्रदाय भेदः, पाठान्तरँ वा, प्रतीकत्वेन दर्शितस्य मन्त्रस्य कृत्स्नः पाठो वा प्रदर्श्यते।
~
प्रगृह्य संज्ञा, सन्धेः अभावः
विसर्जनीय प्रकृति भावः,यथा घनाघनः क्षोभणः
जात्य स्वरितः,क्व । कन्या।
तैरोव्यञ्जनः, नमः।
तिरोविरामः,विष्कभिते।
प्रश्लिष्ट स्वरितः, सून्नीयम्।
पादवृत्तः, कईम्।
विशेषः।
पदकाले ह्रस्वः।
क्षौप्रस्वरितः,अफ्स्वग्ने।
अभिनिहत स्वरः,सोब्रवीत्।
त्रिक्रमम्
चतुष्क्रमम्
पञ्चक्रमम्।
पुनरुक्तिः, सप्त ते अग्ने।
विरामः न कार्यः।
परिशिष्टम्
q.
दीर्घ स्वरः
r.
प्रथम स्वरः
s.
द्वितीय स्वरः
t.
तृतीय स्वरः
u.
चतुर्थ स्वरः
v.
मन्द्र स्वरः
अतिस्वार्य स्वरः
x.
कृष्ट स्वरः
y.
उदात्त स्वरः
z.
शिवकोदात्त स्वरः
अभिगीत स्वरः
कम्प स्वरः
द्वितीयस्वरसहित कम्प स्वरः
प्रथमस्वरसहित दीर्घ स्वरः
द्वितीयस्वरसहित दीर्घ स्वरः
तृतीयस्वरसहित दीर्घ स्वरः
चतुर्थस्वरसहित दीर्घ स्वरः
मन्द्रस्वरसहित दीर्घ स्वरः
विनुत स्वरः
दीर्घस्वरसहित विनुत स्वरः
प्रेङ्खण स्वरः
दीप्त स्वरः
नमन स्वरः
3̍4̍5̍
सम्प्रसारण स्वरः